Declension table of ?raṅgakāraka

Deva

MasculineSingularDualPlural
Nominativeraṅgakārakaḥ raṅgakārakau raṅgakārakāḥ
Vocativeraṅgakāraka raṅgakārakau raṅgakārakāḥ
Accusativeraṅgakārakam raṅgakārakau raṅgakārakān
Instrumentalraṅgakārakeṇa raṅgakārakābhyām raṅgakārakaiḥ raṅgakārakebhiḥ
Dativeraṅgakārakāya raṅgakārakābhyām raṅgakārakebhyaḥ
Ablativeraṅgakārakāt raṅgakārakābhyām raṅgakārakebhyaḥ
Genitiveraṅgakārakasya raṅgakārakayoḥ raṅgakārakāṇām
Locativeraṅgakārake raṅgakārakayoḥ raṅgakārakeṣu

Compound raṅgakāraka -

Adverb -raṅgakārakam -raṅgakārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria