Declension table of ?raṅgakṣetra

Deva

NeuterSingularDualPlural
Nominativeraṅgakṣetram raṅgakṣetre raṅgakṣetrāṇi
Vocativeraṅgakṣetra raṅgakṣetre raṅgakṣetrāṇi
Accusativeraṅgakṣetram raṅgakṣetre raṅgakṣetrāṇi
Instrumentalraṅgakṣetreṇa raṅgakṣetrābhyām raṅgakṣetraiḥ
Dativeraṅgakṣetrāya raṅgakṣetrābhyām raṅgakṣetrebhyaḥ
Ablativeraṅgakṣetrāt raṅgakṣetrābhyām raṅgakṣetrebhyaḥ
Genitiveraṅgakṣetrasya raṅgakṣetrayoḥ raṅgakṣetrāṇām
Locativeraṅgakṣetre raṅgakṣetrayoḥ raṅgakṣetreṣu

Compound raṅgakṣetra -

Adverb -raṅgakṣetram -raṅgakṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria