Declension table of ?raṅgakṣāra

Deva

MasculineSingularDualPlural
Nominativeraṅgakṣāraḥ raṅgakṣārau raṅgakṣārāḥ
Vocativeraṅgakṣāra raṅgakṣārau raṅgakṣārāḥ
Accusativeraṅgakṣāram raṅgakṣārau raṅgakṣārān
Instrumentalraṅgakṣāreṇa raṅgakṣārābhyām raṅgakṣāraiḥ raṅgakṣārebhiḥ
Dativeraṅgakṣārāya raṅgakṣārābhyām raṅgakṣārebhyaḥ
Ablativeraṅgakṣārāt raṅgakṣārābhyām raṅgakṣārebhyaḥ
Genitiveraṅgakṣārasya raṅgakṣārayoḥ raṅgakṣārāṇām
Locativeraṅgakṣāre raṅgakṣārayoḥ raṅgakṣāreṣu

Compound raṅgakṣāra -

Adverb -raṅgakṣāram -raṅgakṣārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria