Declension table of ?raṅgajīvaka

Deva

MasculineSingularDualPlural
Nominativeraṅgajīvakaḥ raṅgajīvakau raṅgajīvakāḥ
Vocativeraṅgajīvaka raṅgajīvakau raṅgajīvakāḥ
Accusativeraṅgajīvakam raṅgajīvakau raṅgajīvakān
Instrumentalraṅgajīvakena raṅgajīvakābhyām raṅgajīvakaiḥ raṅgajīvakebhiḥ
Dativeraṅgajīvakāya raṅgajīvakābhyām raṅgajīvakebhyaḥ
Ablativeraṅgajīvakāt raṅgajīvakābhyām raṅgajīvakebhyaḥ
Genitiveraṅgajīvakasya raṅgajīvakayoḥ raṅgajīvakānām
Locativeraṅgajīvake raṅgajīvakayoḥ raṅgajīvakeṣu

Compound raṅgajīvaka -

Adverb -raṅgajīvakam -raṅgajīvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria