Declension table of ?raṅgaja

Deva

NeuterSingularDualPlural
Nominativeraṅgajam raṅgaje raṅgajāni
Vocativeraṅgaja raṅgaje raṅgajāni
Accusativeraṅgajam raṅgaje raṅgajāni
Instrumentalraṅgajena raṅgajābhyām raṅgajaiḥ
Dativeraṅgajāya raṅgajābhyām raṅgajebhyaḥ
Ablativeraṅgajāt raṅgajābhyām raṅgajebhyaḥ
Genitiveraṅgajasya raṅgajayoḥ raṅgajānām
Locativeraṅgaje raṅgajayoḥ raṅgajeṣu

Compound raṅgaja -

Adverb -raṅgajam -raṅgajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria