Declension table of ?raṅgadvāra

Deva

NeuterSingularDualPlural
Nominativeraṅgadvāram raṅgadvāre raṅgadvārāṇi
Vocativeraṅgadvāra raṅgadvāre raṅgadvārāṇi
Accusativeraṅgadvāram raṅgadvāre raṅgadvārāṇi
Instrumentalraṅgadvāreṇa raṅgadvārābhyām raṅgadvāraiḥ
Dativeraṅgadvārāya raṅgadvārābhyām raṅgadvārebhyaḥ
Ablativeraṅgadvārāt raṅgadvārābhyām raṅgadvārebhyaḥ
Genitiveraṅgadvārasya raṅgadvārayoḥ raṅgadvārāṇām
Locativeraṅgadvāre raṅgadvārayoḥ raṅgadvāreṣu

Compound raṅgadvāra -

Adverb -raṅgadvāram -raṅgadvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria