Declension table of ?raṅgadhātu

Deva

MasculineSingularDualPlural
Nominativeraṅgadhātuḥ raṅgadhātū raṅgadhātavaḥ
Vocativeraṅgadhāto raṅgadhātū raṅgadhātavaḥ
Accusativeraṅgadhātum raṅgadhātū raṅgadhātūn
Instrumentalraṅgadhātunā raṅgadhātubhyām raṅgadhātubhiḥ
Dativeraṅgadhātave raṅgadhātubhyām raṅgadhātubhyaḥ
Ablativeraṅgadhātoḥ raṅgadhātubhyām raṅgadhātubhyaḥ
Genitiveraṅgadhātoḥ raṅgadhātvoḥ raṅgadhātūnām
Locativeraṅgadhātau raṅgadhātvoḥ raṅgadhātuṣu

Compound raṅgadhātu -

Adverb -raṅgadhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria