Declension table of ?raṅgadevatā

Deva

FeminineSingularDualPlural
Nominativeraṅgadevatā raṅgadevate raṅgadevatāḥ
Vocativeraṅgadevate raṅgadevate raṅgadevatāḥ
Accusativeraṅgadevatām raṅgadevate raṅgadevatāḥ
Instrumentalraṅgadevatayā raṅgadevatābhyām raṅgadevatābhiḥ
Dativeraṅgadevatāyai raṅgadevatābhyām raṅgadevatābhyaḥ
Ablativeraṅgadevatāyāḥ raṅgadevatābhyām raṅgadevatābhyaḥ
Genitiveraṅgadevatāyāḥ raṅgadevatayoḥ raṅgadevatānām
Locativeraṅgadevatāyām raṅgadevatayoḥ raṅgadevatāsu

Adverb -raṅgadevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria