Declension table of ?raṅgadatta

Deva

NeuterSingularDualPlural
Nominativeraṅgadattam raṅgadatte raṅgadattāni
Vocativeraṅgadatta raṅgadatte raṅgadattāni
Accusativeraṅgadattam raṅgadatte raṅgadattāni
Instrumentalraṅgadattena raṅgadattābhyām raṅgadattaiḥ
Dativeraṅgadattāya raṅgadattābhyām raṅgadattebhyaḥ
Ablativeraṅgadattāt raṅgadattābhyām raṅgadattebhyaḥ
Genitiveraṅgadattasya raṅgadattayoḥ raṅgadattānām
Locativeraṅgadatte raṅgadattayoḥ raṅgadatteṣu

Compound raṅgadatta -

Adverb -raṅgadattam -raṅgadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria