Declension table of ?raṅgadāyaka

Deva

MasculineSingularDualPlural
Nominativeraṅgadāyakaḥ raṅgadāyakau raṅgadāyakāḥ
Vocativeraṅgadāyaka raṅgadāyakau raṅgadāyakāḥ
Accusativeraṅgadāyakam raṅgadāyakau raṅgadāyakān
Instrumentalraṅgadāyakena raṅgadāyakābhyām raṅgadāyakaiḥ raṅgadāyakebhiḥ
Dativeraṅgadāyakāya raṅgadāyakābhyām raṅgadāyakebhyaḥ
Ablativeraṅgadāyakāt raṅgadāyakābhyām raṅgadāyakebhyaḥ
Genitiveraṅgadāyakasya raṅgadāyakayoḥ raṅgadāyakānām
Locativeraṅgadāyake raṅgadāyakayoḥ raṅgadāyakeṣu

Compound raṅgadāyaka -

Adverb -raṅgadāyakam -raṅgadāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria