Declension table of ?raṅgada

Deva

MasculineSingularDualPlural
Nominativeraṅgadaḥ raṅgadau raṅgadāḥ
Vocativeraṅgada raṅgadau raṅgadāḥ
Accusativeraṅgadam raṅgadau raṅgadān
Instrumentalraṅgadena raṅgadābhyām raṅgadaiḥ raṅgadebhiḥ
Dativeraṅgadāya raṅgadābhyām raṅgadebhyaḥ
Ablativeraṅgadāt raṅgadābhyām raṅgadebhyaḥ
Genitiveraṅgadasya raṅgadayoḥ raṅgadānām
Locativeraṅgade raṅgadayoḥ raṅgadeṣu

Compound raṅgada -

Adverb -raṅgadam -raṅgadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria