Declension table of ?raṅgabhūti

Deva

FeminineSingularDualPlural
Nominativeraṅgabhūtiḥ raṅgabhūtī raṅgabhūtayaḥ
Vocativeraṅgabhūte raṅgabhūtī raṅgabhūtayaḥ
Accusativeraṅgabhūtim raṅgabhūtī raṅgabhūtīḥ
Instrumentalraṅgabhūtyā raṅgabhūtibhyām raṅgabhūtibhiḥ
Dativeraṅgabhūtyai raṅgabhūtaye raṅgabhūtibhyām raṅgabhūtibhyaḥ
Ablativeraṅgabhūtyāḥ raṅgabhūteḥ raṅgabhūtibhyām raṅgabhūtibhyaḥ
Genitiveraṅgabhūtyāḥ raṅgabhūteḥ raṅgabhūtyoḥ raṅgabhūtīnām
Locativeraṅgabhūtyām raṅgabhūtau raṅgabhūtyoḥ raṅgabhūtiṣu

Compound raṅgabhūti -

Adverb -raṅgabhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria