Declension table of ?raṅgabhūmi

Deva

FeminineSingularDualPlural
Nominativeraṅgabhūmiḥ raṅgabhūmī raṅgabhūmayaḥ
Vocativeraṅgabhūme raṅgabhūmī raṅgabhūmayaḥ
Accusativeraṅgabhūmim raṅgabhūmī raṅgabhūmīḥ
Instrumentalraṅgabhūmyā raṅgabhūmibhyām raṅgabhūmibhiḥ
Dativeraṅgabhūmyai raṅgabhūmaye raṅgabhūmibhyām raṅgabhūmibhyaḥ
Ablativeraṅgabhūmyāḥ raṅgabhūmeḥ raṅgabhūmibhyām raṅgabhūmibhyaḥ
Genitiveraṅgabhūmyāḥ raṅgabhūmeḥ raṅgabhūmyoḥ raṅgabhūmīṇām
Locativeraṅgabhūmyām raṅgabhūmau raṅgabhūmyoḥ raṅgabhūmiṣu

Compound raṅgabhūmi -

Adverb -raṅgabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria