Declension table of ?raṅgabhṛṅgavallī

Deva

FeminineSingularDualPlural
Nominativeraṅgabhṛṅgavallī raṅgabhṛṅgavallyau raṅgabhṛṅgavallyaḥ
Vocativeraṅgabhṛṅgavalli raṅgabhṛṅgavallyau raṅgabhṛṅgavallyaḥ
Accusativeraṅgabhṛṅgavallīm raṅgabhṛṅgavallyau raṅgabhṛṅgavallīḥ
Instrumentalraṅgabhṛṅgavallyā raṅgabhṛṅgavallībhyām raṅgabhṛṅgavallībhiḥ
Dativeraṅgabhṛṅgavallyai raṅgabhṛṅgavallībhyām raṅgabhṛṅgavallībhyaḥ
Ablativeraṅgabhṛṅgavallyāḥ raṅgabhṛṅgavallībhyām raṅgabhṛṅgavallībhyaḥ
Genitiveraṅgabhṛṅgavallyāḥ raṅgabhṛṅgavallyoḥ raṅgabhṛṅgavallīnām
Locativeraṅgabhṛṅgavallyām raṅgabhṛṅgavallyoḥ raṅgabhṛṅgavallīṣu

Compound raṅgabhṛṅgavalli - raṅgabhṛṅgavallī -

Adverb -raṅgabhṛṅgavalli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria