Declension table of ?raṅgāvataraṇa

Deva

NeuterSingularDualPlural
Nominativeraṅgāvataraṇam raṅgāvataraṇe raṅgāvataraṇāni
Vocativeraṅgāvataraṇa raṅgāvataraṇe raṅgāvataraṇāni
Accusativeraṅgāvataraṇam raṅgāvataraṇe raṅgāvataraṇāni
Instrumentalraṅgāvataraṇena raṅgāvataraṇābhyām raṅgāvataraṇaiḥ
Dativeraṅgāvataraṇāya raṅgāvataraṇābhyām raṅgāvataraṇebhyaḥ
Ablativeraṅgāvataraṇāt raṅgāvataraṇābhyām raṅgāvataraṇebhyaḥ
Genitiveraṅgāvataraṇasya raṅgāvataraṇayoḥ raṅgāvataraṇānām
Locativeraṅgāvataraṇe raṅgāvataraṇayoḥ raṅgāvataraṇeṣu

Compound raṅgāvataraṇa -

Adverb -raṅgāvataraṇam -raṅgāvataraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria