Declension table of ?raṅgāvatāraka

Deva

MasculineSingularDualPlural
Nominativeraṅgāvatārakaḥ raṅgāvatārakau raṅgāvatārakāḥ
Vocativeraṅgāvatāraka raṅgāvatārakau raṅgāvatārakāḥ
Accusativeraṅgāvatārakam raṅgāvatārakau raṅgāvatārakān
Instrumentalraṅgāvatārakeṇa raṅgāvatārakābhyām raṅgāvatārakaiḥ raṅgāvatārakebhiḥ
Dativeraṅgāvatārakāya raṅgāvatārakābhyām raṅgāvatārakebhyaḥ
Ablativeraṅgāvatārakāt raṅgāvatārakābhyām raṅgāvatārakebhyaḥ
Genitiveraṅgāvatārakasya raṅgāvatārakayoḥ raṅgāvatārakāṇām
Locativeraṅgāvatārake raṅgāvatārakayoḥ raṅgāvatārakeṣu

Compound raṅgāvatāraka -

Adverb -raṅgāvatārakam -raṅgāvatārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria