Declension table of ?raṅgāri

Deva

MasculineSingularDualPlural
Nominativeraṅgāriḥ raṅgārī raṅgārayaḥ
Vocativeraṅgāre raṅgārī raṅgārayaḥ
Accusativeraṅgārim raṅgārī raṅgārīn
Instrumentalraṅgāriṇā raṅgāribhyām raṅgāribhiḥ
Dativeraṅgāraye raṅgāribhyām raṅgāribhyaḥ
Ablativeraṅgāreḥ raṅgāribhyām raṅgāribhyaḥ
Genitiveraṅgāreḥ raṅgāryoḥ raṅgārīṇām
Locativeraṅgārau raṅgāryoḥ raṅgāriṣu

Compound raṅgāri -

Adverb -raṅgāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria