Declension table of ?raṅgājīva

Deva

MasculineSingularDualPlural
Nominativeraṅgājīvaḥ raṅgājīvau raṅgājīvāḥ
Vocativeraṅgājīva raṅgājīvau raṅgājīvāḥ
Accusativeraṅgājīvam raṅgājīvau raṅgājīvān
Instrumentalraṅgājīvena raṅgājīvābhyām raṅgājīvaiḥ raṅgājīvebhiḥ
Dativeraṅgājīvāya raṅgājīvābhyām raṅgājīvebhyaḥ
Ablativeraṅgājīvāt raṅgājīvābhyām raṅgājīvebhyaḥ
Genitiveraṅgājīvasya raṅgājīvayoḥ raṅgājīvānām
Locativeraṅgājīve raṅgājīvayoḥ raṅgājīveṣu

Compound raṅgājīva -

Adverb -raṅgājīvam -raṅgājīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria