Declension table of ?raṅgāṅgana

Deva

NeuterSingularDualPlural
Nominativeraṅgāṅganam raṅgāṅgane raṅgāṅganāni
Vocativeraṅgāṅgana raṅgāṅgane raṅgāṅganāni
Accusativeraṅgāṅganam raṅgāṅgane raṅgāṅganāni
Instrumentalraṅgāṅganena raṅgāṅganābhyām raṅgāṅganaiḥ
Dativeraṅgāṅganāya raṅgāṅganābhyām raṅgāṅganebhyaḥ
Ablativeraṅgāṅganāt raṅgāṅganābhyām raṅgāṅganebhyaḥ
Genitiveraṅgāṅganasya raṅgāṅganayoḥ raṅgāṅganānām
Locativeraṅgāṅgane raṅgāṅganayoḥ raṅgāṅganeṣu

Compound raṅgāṅgana -

Adverb -raṅgāṅganam -raṅgāṅganāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria