Declension table of ?raṅgāṅgā

Deva

FeminineSingularDualPlural
Nominativeraṅgāṅgā raṅgāṅge raṅgāṅgāḥ
Vocativeraṅgāṅge raṅgāṅge raṅgāṅgāḥ
Accusativeraṅgāṅgām raṅgāṅge raṅgāṅgāḥ
Instrumentalraṅgāṅgayā raṅgāṅgābhyām raṅgāṅgābhiḥ
Dativeraṅgāṅgāyai raṅgāṅgābhyām raṅgāṅgābhyaḥ
Ablativeraṅgāṅgāyāḥ raṅgāṅgābhyām raṅgāṅgābhyaḥ
Genitiveraṅgāṅgāyāḥ raṅgāṅgayoḥ raṅgāṅgāṇām
Locativeraṅgāṅgāyām raṅgāṅgayoḥ raṅgāṅgāsu

Adverb -raṅgāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria