Declension table of ?raṅgācārya

Deva

MasculineSingularDualPlural
Nominativeraṅgācāryaḥ raṅgācāryau raṅgācāryāḥ
Vocativeraṅgācārya raṅgācāryau raṅgācāryāḥ
Accusativeraṅgācāryam raṅgācāryau raṅgācāryān
Instrumentalraṅgācāryeṇa raṅgācāryābhyām raṅgācāryaiḥ raṅgācāryebhiḥ
Dativeraṅgācāryāya raṅgācāryābhyām raṅgācāryebhyaḥ
Ablativeraṅgācāryāt raṅgācāryābhyām raṅgācāryebhyaḥ
Genitiveraṅgācāryasya raṅgācāryayoḥ raṅgācāryāṇām
Locativeraṅgācārye raṅgācāryayoḥ raṅgācāryeṣu

Compound raṅgācārya -

Adverb -raṅgācāryam -raṅgācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria