Declension table of ?raṅgābharaṇa

Deva

MasculineSingularDualPlural
Nominativeraṅgābharaṇaḥ raṅgābharaṇau raṅgābharaṇāḥ
Vocativeraṅgābharaṇa raṅgābharaṇau raṅgābharaṇāḥ
Accusativeraṅgābharaṇam raṅgābharaṇau raṅgābharaṇān
Instrumentalraṅgābharaṇena raṅgābharaṇābhyām raṅgābharaṇaiḥ raṅgābharaṇebhiḥ
Dativeraṅgābharaṇāya raṅgābharaṇābhyām raṅgābharaṇebhyaḥ
Ablativeraṅgābharaṇāt raṅgābharaṇābhyām raṅgābharaṇebhyaḥ
Genitiveraṅgābharaṇasya raṅgābharaṇayoḥ raṅgābharaṇānām
Locativeraṅgābharaṇe raṅgābharaṇayoḥ raṅgābharaṇeṣu

Compound raṅgābharaṇa -

Adverb -raṅgābharaṇam -raṅgābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria