Declension table of ?raṅgaṇa

Deva

NeuterSingularDualPlural
Nominativeraṅgaṇam raṅgaṇe raṅgaṇāni
Vocativeraṅgaṇa raṅgaṇe raṅgaṇāni
Accusativeraṅgaṇam raṅgaṇe raṅgaṇāni
Instrumentalraṅgaṇena raṅgaṇābhyām raṅgaṇaiḥ
Dativeraṅgaṇāya raṅgaṇābhyām raṅgaṇebhyaḥ
Ablativeraṅgaṇāt raṅgaṇābhyām raṅgaṇebhyaḥ
Genitiveraṅgaṇasya raṅgaṇayoḥ raṅgaṇānām
Locativeraṅgaṇe raṅgaṇayoḥ raṅgaṇeṣu

Compound raṅgaṇa -

Adverb -raṅgaṇam -raṅgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria