Declension table of radhita

Deva

MasculineSingularDualPlural
Nominativeradhitaḥ radhitau radhitāḥ
Vocativeradhita radhitau radhitāḥ
Accusativeradhitam radhitau radhitān
Instrumentalradhitena radhitābhyām radhitaiḥ radhitebhiḥ
Dativeradhitāya radhitābhyām radhitebhyaḥ
Ablativeradhitāt radhitābhyām radhitebhyaḥ
Genitiveradhitasya radhitayoḥ radhitānām
Locativeradhite radhitayoḥ radhiteṣu

Compound radhita -

Adverb -radhitam -radhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria