Declension table of ?radhitṛ

Deva

MasculineSingularDualPlural
Nominativeradhitā radhitārau radhitāraḥ
Vocativeradhitaḥ radhitārau radhitāraḥ
Accusativeradhitāram radhitārau radhitṝn
Instrumentalradhitrā radhitṛbhyām radhitṛbhiḥ
Dativeradhitre radhitṛbhyām radhitṛbhyaḥ
Ablativeradhituḥ radhitṛbhyām radhitṛbhyaḥ
Genitiveradhituḥ radhitroḥ radhitṝṇām
Locativeradhitari radhitroḥ radhitṛṣu

Compound radhitṛ -

Adverb -radhitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria