Declension table of ?radāvasu

Deva

NeuterSingularDualPlural
Nominativeradāvasu radāvasunī radāvasūni
Vocativeradāvasu radāvasunī radāvasūni
Accusativeradāvasu radāvasunī radāvasūni
Instrumentalradāvasunā radāvasubhyām radāvasubhiḥ
Dativeradāvasune radāvasubhyām radāvasubhyaḥ
Ablativeradāvasunaḥ radāvasubhyām radāvasubhyaḥ
Genitiveradāvasunaḥ radāvasunoḥ radāvasūnām
Locativeradāvasuni radāvasunoḥ radāvasuṣu

Compound radāvasu -

Adverb -radāvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria