Declension table of ?radāvasu

Deva

MasculineSingularDualPlural
Nominativeradāvasuḥ radāvasū radāvasavaḥ
Vocativeradāvaso radāvasū radāvasavaḥ
Accusativeradāvasum radāvasū radāvasūn
Instrumentalradāvasunā radāvasubhyām radāvasubhiḥ
Dativeradāvasave radāvasubhyām radāvasubhyaḥ
Ablativeradāvasoḥ radāvasubhyām radāvasubhyaḥ
Genitiveradāvasoḥ radāvasvoḥ radāvasūnām
Locativeradāvasau radāvasvoḥ radāvasuṣu

Compound radāvasu -

Adverb -radāvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria