Declension table of ?radāṅkura

Deva

MasculineSingularDualPlural
Nominativeradāṅkuraḥ radāṅkurau radāṅkurāḥ
Vocativeradāṅkura radāṅkurau radāṅkurāḥ
Accusativeradāṅkuram radāṅkurau radāṅkurān
Instrumentalradāṅkureṇa radāṅkurābhyām radāṅkuraiḥ radāṅkurebhiḥ
Dativeradāṅkurāya radāṅkurābhyām radāṅkurebhyaḥ
Ablativeradāṅkurāt radāṅkurābhyām radāṅkurebhyaḥ
Genitiveradāṅkurasya radāṅkurayoḥ radāṅkurāṇām
Locativeradāṅkure radāṅkurayoḥ radāṅkureṣu

Compound radāṅkura -

Adverb -radāṅkuram -radāṅkurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria