Declension table of ?racitotsavā

Deva

FeminineSingularDualPlural
Nominativeracitotsavā racitotsave racitotsavāḥ
Vocativeracitotsave racitotsave racitotsavāḥ
Accusativeracitotsavām racitotsave racitotsavāḥ
Instrumentalracitotsavayā racitotsavābhyām racitotsavābhiḥ
Dativeracitotsavāyai racitotsavābhyām racitotsavābhyaḥ
Ablativeracitotsavāyāḥ racitotsavābhyām racitotsavābhyaḥ
Genitiveracitotsavāyāḥ racitotsavayoḥ racitotsavānām
Locativeracitotsavāyām racitotsavayoḥ racitotsavāsu

Adverb -racitotsavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria