Declension table of ?racitotsava

Deva

NeuterSingularDualPlural
Nominativeracitotsavam racitotsave racitotsavāni
Vocativeracitotsava racitotsave racitotsavāni
Accusativeracitotsavam racitotsave racitotsavāni
Instrumentalracitotsavena racitotsavābhyām racitotsavaiḥ
Dativeracitotsavāya racitotsavābhyām racitotsavebhyaḥ
Ablativeracitotsavāt racitotsavābhyām racitotsavebhyaḥ
Genitiveracitotsavasya racitotsavayoḥ racitotsavānām
Locativeracitotsave racitotsavayoḥ racitotsaveṣu

Compound racitotsava -

Adverb -racitotsavam -racitotsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria