Declension table of ?racitotsava

Deva

MasculineSingularDualPlural
Nominativeracitotsavaḥ racitotsavau racitotsavāḥ
Vocativeracitotsava racitotsavau racitotsavāḥ
Accusativeracitotsavam racitotsavau racitotsavān
Instrumentalracitotsavena racitotsavābhyām racitotsavaiḥ racitotsavebhiḥ
Dativeracitotsavāya racitotsavābhyām racitotsavebhyaḥ
Ablativeracitotsavāt racitotsavābhyām racitotsavebhyaḥ
Genitiveracitotsavasya racitotsavayoḥ racitotsavānām
Locativeracitotsave racitotsavayoḥ racitotsaveṣu

Compound racitotsava -

Adverb -racitotsavam -racitotsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria