Declension table of ?racitaśikharā

Deva

FeminineSingularDualPlural
Nominativeracitaśikharā racitaśikhare racitaśikharāḥ
Vocativeracitaśikhare racitaśikhare racitaśikharāḥ
Accusativeracitaśikharām racitaśikhare racitaśikharāḥ
Instrumentalracitaśikharayā racitaśikharābhyām racitaśikharābhiḥ
Dativeracitaśikharāyai racitaśikharābhyām racitaśikharābhyaḥ
Ablativeracitaśikharāyāḥ racitaśikharābhyām racitaśikharābhyaḥ
Genitiveracitaśikharāyāḥ racitaśikharayoḥ racitaśikharāṇām
Locativeracitaśikharāyām racitaśikharayoḥ racitaśikharāsu

Adverb -racitaśikharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria