Declension table of ?racitaśikhara

Deva

NeuterSingularDualPlural
Nominativeracitaśikharam racitaśikhare racitaśikharāṇi
Vocativeracitaśikhara racitaśikhare racitaśikharāṇi
Accusativeracitaśikharam racitaśikhare racitaśikharāṇi
Instrumentalracitaśikhareṇa racitaśikharābhyām racitaśikharaiḥ
Dativeracitaśikharāya racitaśikharābhyām racitaśikharebhyaḥ
Ablativeracitaśikharāt racitaśikharābhyām racitaśikharebhyaḥ
Genitiveracitaśikharasya racitaśikharayoḥ racitaśikharāṇām
Locativeracitaśikhare racitaśikharayoḥ racitaśikhareṣu

Compound racitaśikhara -

Adverb -racitaśikharam -racitaśikharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria