Declension table of ?racitaśikhara

Deva

MasculineSingularDualPlural
Nominativeracitaśikharaḥ racitaśikharau racitaśikharāḥ
Vocativeracitaśikhara racitaśikharau racitaśikharāḥ
Accusativeracitaśikharam racitaśikharau racitaśikharān
Instrumentalracitaśikhareṇa racitaśikharābhyām racitaśikharaiḥ racitaśikharebhiḥ
Dativeracitaśikharāya racitaśikharābhyām racitaśikharebhyaḥ
Ablativeracitaśikharāt racitaśikharābhyām racitaśikharebhyaḥ
Genitiveracitaśikharasya racitaśikharayoḥ racitaśikharāṇām
Locativeracitaśikhare racitaśikharayoḥ racitaśikhareṣu

Compound racitaśikhara -

Adverb -racitaśikharam -racitaśikharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria