Declension table of ?racitatva

Deva

NeuterSingularDualPlural
Nominativeracitatvam racitatve racitatvāni
Vocativeracitatva racitatve racitatvāni
Accusativeracitatvam racitatve racitatvāni
Instrumentalracitatvena racitatvābhyām racitatvaiḥ
Dativeracitatvāya racitatvābhyām racitatvebhyaḥ
Ablativeracitatvāt racitatvābhyām racitatvebhyaḥ
Genitiveracitatvasya racitatvayoḥ racitatvānām
Locativeracitatve racitatvayoḥ racitatveṣu

Compound racitatva -

Adverb -racitatvam -racitatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria