Declension table of ?racitasvāgata

Deva

NeuterSingularDualPlural
Nominativeracitasvāgatam racitasvāgate racitasvāgatāni
Vocativeracitasvāgata racitasvāgate racitasvāgatāni
Accusativeracitasvāgatam racitasvāgate racitasvāgatāni
Instrumentalracitasvāgatena racitasvāgatābhyām racitasvāgataiḥ
Dativeracitasvāgatāya racitasvāgatābhyām racitasvāgatebhyaḥ
Ablativeracitasvāgatāt racitasvāgatābhyām racitasvāgatebhyaḥ
Genitiveracitasvāgatasya racitasvāgatayoḥ racitasvāgatānām
Locativeracitasvāgate racitasvāgatayoḥ racitasvāgateṣu

Compound racitasvāgata -

Adverb -racitasvāgatam -racitasvāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria