Declension table of ?racitapūrva

Deva

NeuterSingularDualPlural
Nominativeracitapūrvam racitapūrve racitapūrvāṇi
Vocativeracitapūrva racitapūrve racitapūrvāṇi
Accusativeracitapūrvam racitapūrve racitapūrvāṇi
Instrumentalracitapūrveṇa racitapūrvābhyām racitapūrvaiḥ
Dativeracitapūrvāya racitapūrvābhyām racitapūrvebhyaḥ
Ablativeracitapūrvāt racitapūrvābhyām racitapūrvebhyaḥ
Genitiveracitapūrvasya racitapūrvayoḥ racitapūrvāṇām
Locativeracitapūrve racitapūrvayoḥ racitapūrveṣu

Compound racitapūrva -

Adverb -racitapūrvam -racitapūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria