Declension table of ?racitapūrva

Deva

MasculineSingularDualPlural
Nominativeracitapūrvaḥ racitapūrvau racitapūrvāḥ
Vocativeracitapūrva racitapūrvau racitapūrvāḥ
Accusativeracitapūrvam racitapūrvau racitapūrvān
Instrumentalracitapūrveṇa racitapūrvābhyām racitapūrvaiḥ racitapūrvebhiḥ
Dativeracitapūrvāya racitapūrvābhyām racitapūrvebhyaḥ
Ablativeracitapūrvāt racitapūrvābhyām racitapūrvebhyaḥ
Genitiveracitapūrvasya racitapūrvayoḥ racitapūrvāṇām
Locativeracitapūrve racitapūrvayoḥ racitapūrveṣu

Compound racitapūrva -

Adverb -racitapūrvam -racitapūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria