Declension table of ?racitapaṅkti

Deva

MasculineSingularDualPlural
Nominativeracitapaṅktiḥ racitapaṅktī racitapaṅktayaḥ
Vocativeracitapaṅkte racitapaṅktī racitapaṅktayaḥ
Accusativeracitapaṅktim racitapaṅktī racitapaṅktīn
Instrumentalracitapaṅktinā racitapaṅktibhyām racitapaṅktibhiḥ
Dativeracitapaṅktaye racitapaṅktibhyām racitapaṅktibhyaḥ
Ablativeracitapaṅkteḥ racitapaṅktibhyām racitapaṅktibhyaḥ
Genitiveracitapaṅkteḥ racitapaṅktyoḥ racitapaṅktīnām
Locativeracitapaṅktau racitapaṅktyoḥ racitapaṅktiṣu

Compound racitapaṅkti -

Adverb -racitapaṅkti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria