Declension table of ?racitamaṅgalā

Deva

FeminineSingularDualPlural
Nominativeracitamaṅgalā racitamaṅgale racitamaṅgalāḥ
Vocativeracitamaṅgale racitamaṅgale racitamaṅgalāḥ
Accusativeracitamaṅgalām racitamaṅgale racitamaṅgalāḥ
Instrumentalracitamaṅgalayā racitamaṅgalābhyām racitamaṅgalābhiḥ
Dativeracitamaṅgalāyai racitamaṅgalābhyām racitamaṅgalābhyaḥ
Ablativeracitamaṅgalāyāḥ racitamaṅgalābhyām racitamaṅgalābhyaḥ
Genitiveracitamaṅgalāyāḥ racitamaṅgalayoḥ racitamaṅgalānām
Locativeracitamaṅgalāyām racitamaṅgalayoḥ racitamaṅgalāsu

Adverb -racitamaṅgalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria