Declension table of ?racitamaṅgala

Deva

NeuterSingularDualPlural
Nominativeracitamaṅgalam racitamaṅgale racitamaṅgalāni
Vocativeracitamaṅgala racitamaṅgale racitamaṅgalāni
Accusativeracitamaṅgalam racitamaṅgale racitamaṅgalāni
Instrumentalracitamaṅgalena racitamaṅgalābhyām racitamaṅgalaiḥ
Dativeracitamaṅgalāya racitamaṅgalābhyām racitamaṅgalebhyaḥ
Ablativeracitamaṅgalāt racitamaṅgalābhyām racitamaṅgalebhyaḥ
Genitiveracitamaṅgalasya racitamaṅgalayoḥ racitamaṅgalānām
Locativeracitamaṅgale racitamaṅgalayoḥ racitamaṅgaleṣu

Compound racitamaṅgala -

Adverb -racitamaṅgalam -racitamaṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria