Declension table of ?racitamaṅgala

Deva

MasculineSingularDualPlural
Nominativeracitamaṅgalaḥ racitamaṅgalau racitamaṅgalāḥ
Vocativeracitamaṅgala racitamaṅgalau racitamaṅgalāḥ
Accusativeracitamaṅgalam racitamaṅgalau racitamaṅgalān
Instrumentalracitamaṅgalena racitamaṅgalābhyām racitamaṅgalaiḥ racitamaṅgalebhiḥ
Dativeracitamaṅgalāya racitamaṅgalābhyām racitamaṅgalebhyaḥ
Ablativeracitamaṅgalāt racitamaṅgalābhyām racitamaṅgalebhyaḥ
Genitiveracitamaṅgalasya racitamaṅgalayoḥ racitamaṅgalānām
Locativeracitamaṅgale racitamaṅgalayoḥ racitamaṅgaleṣu

Compound racitamaṅgala -

Adverb -racitamaṅgalam -racitamaṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria