Declension table of ?racitārtha

Deva

NeuterSingularDualPlural
Nominativeracitārtham racitārthe racitārthāni
Vocativeracitārtha racitārthe racitārthāni
Accusativeracitārtham racitārthe racitārthāni
Instrumentalracitārthena racitārthābhyām racitārthaiḥ
Dativeracitārthāya racitārthābhyām racitārthebhyaḥ
Ablativeracitārthāt racitārthābhyām racitārthebhyaḥ
Genitiveracitārthasya racitārthayoḥ racitārthānām
Locativeracitārthe racitārthayoḥ racitārtheṣu

Compound racitārtha -

Adverb -racitārtham -racitārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria