Declension table of ?rabhiṣṭha

Deva

NeuterSingularDualPlural
Nominativerabhiṣṭham rabhiṣṭhe rabhiṣṭhāni
Vocativerabhiṣṭha rabhiṣṭhe rabhiṣṭhāni
Accusativerabhiṣṭham rabhiṣṭhe rabhiṣṭhāni
Instrumentalrabhiṣṭhena rabhiṣṭhābhyām rabhiṣṭhaiḥ
Dativerabhiṣṭhāya rabhiṣṭhābhyām rabhiṣṭhebhyaḥ
Ablativerabhiṣṭhāt rabhiṣṭhābhyām rabhiṣṭhebhyaḥ
Genitiverabhiṣṭhasya rabhiṣṭhayoḥ rabhiṣṭhānām
Locativerabhiṣṭhe rabhiṣṭhayoḥ rabhiṣṭheṣu

Compound rabhiṣṭha -

Adverb -rabhiṣṭham -rabhiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria