Declension table of ?rabhasvat

Deva

MasculineSingularDualPlural
Nominativerabhasvān rabhasvantau rabhasvantaḥ
Vocativerabhasvan rabhasvantau rabhasvantaḥ
Accusativerabhasvantam rabhasvantau rabhasvataḥ
Instrumentalrabhasvatā rabhasvadbhyām rabhasvadbhiḥ
Dativerabhasvate rabhasvadbhyām rabhasvadbhyaḥ
Ablativerabhasvataḥ rabhasvadbhyām rabhasvadbhyaḥ
Genitiverabhasvataḥ rabhasvatoḥ rabhasvatām
Locativerabhasvati rabhasvatoḥ rabhasvatsu

Compound rabhasvat -

Adverb -rabhasvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria