Declension table of ?rāśyadhipa

Deva

MasculineSingularDualPlural
Nominativerāśyadhipaḥ rāśyadhipau rāśyadhipāḥ
Vocativerāśyadhipa rāśyadhipau rāśyadhipāḥ
Accusativerāśyadhipam rāśyadhipau rāśyadhipān
Instrumentalrāśyadhipena rāśyadhipābhyām rāśyadhipaiḥ rāśyadhipebhiḥ
Dativerāśyadhipāya rāśyadhipābhyām rāśyadhipebhyaḥ
Ablativerāśyadhipāt rāśyadhipābhyām rāśyadhipebhyaḥ
Genitiverāśyadhipasya rāśyadhipayoḥ rāśyadhipānām
Locativerāśyadhipe rāśyadhipayoḥ rāśyadhipeṣu

Compound rāśyadhipa -

Adverb -rāśyadhipam -rāśyadhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria