Declension table of ?rāśyabhidhāna

Deva

NeuterSingularDualPlural
Nominativerāśyabhidhānam rāśyabhidhāne rāśyabhidhānāni
Vocativerāśyabhidhāna rāśyabhidhāne rāśyabhidhānāni
Accusativerāśyabhidhānam rāśyabhidhāne rāśyabhidhānāni
Instrumentalrāśyabhidhānena rāśyabhidhānābhyām rāśyabhidhānaiḥ
Dativerāśyabhidhānāya rāśyabhidhānābhyām rāśyabhidhānebhyaḥ
Ablativerāśyabhidhānāt rāśyabhidhānābhyām rāśyabhidhānebhyaḥ
Genitiverāśyabhidhānasya rāśyabhidhānayoḥ rāśyabhidhānānām
Locativerāśyabhidhāne rāśyabhidhānayoḥ rāśyabhidhāneṣu

Compound rāśyabhidhāna -

Adverb -rāśyabhidhānam -rāśyabhidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria