Declension table of ?rāśyaṃśa

Deva

MasculineSingularDualPlural
Nominativerāśyaṃśaḥ rāśyaṃśau rāśyaṃśāḥ
Vocativerāśyaṃśa rāśyaṃśau rāśyaṃśāḥ
Accusativerāśyaṃśam rāśyaṃśau rāśyaṃśān
Instrumentalrāśyaṃśena rāśyaṃśābhyām rāśyaṃśaiḥ rāśyaṃśebhiḥ
Dativerāśyaṃśāya rāśyaṃśābhyām rāśyaṃśebhyaḥ
Ablativerāśyaṃśāt rāśyaṃśābhyām rāśyaṃśebhyaḥ
Genitiverāśyaṃśasya rāśyaṃśayoḥ rāśyaṃśānām
Locativerāśyaṃśe rāśyaṃśayoḥ rāśyaṃśeṣu

Compound rāśyaṃśa -

Adverb -rāśyaṃśam -rāśyaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria