Declension table of ?rāśisthā

Deva

FeminineSingularDualPlural
Nominativerāśisthā rāśisthe rāśisthāḥ
Vocativerāśisthe rāśisthe rāśisthāḥ
Accusativerāśisthām rāśisthe rāśisthāḥ
Instrumentalrāśisthayā rāśisthābhyām rāśisthābhiḥ
Dativerāśisthāyai rāśisthābhyām rāśisthābhyaḥ
Ablativerāśisthāyāḥ rāśisthābhyām rāśisthābhyaḥ
Genitiverāśisthāyāḥ rāśisthayoḥ rāśisthānām
Locativerāśisthāyām rāśisthayoḥ rāśisthāsu

Adverb -rāśistham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria