Declension table of ?rāśistha

Deva

NeuterSingularDualPlural
Nominativerāśistham rāśisthe rāśisthāni
Vocativerāśistha rāśisthe rāśisthāni
Accusativerāśistham rāśisthe rāśisthāni
Instrumentalrāśisthena rāśisthābhyām rāśisthaiḥ
Dativerāśisthāya rāśisthābhyām rāśisthebhyaḥ
Ablativerāśisthāt rāśisthābhyām rāśisthebhyaḥ
Genitiverāśisthasya rāśisthayoḥ rāśisthānām
Locativerāśisthe rāśisthayoḥ rāśistheṣu

Compound rāśistha -

Adverb -rāśistham -rāśisthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria